कृदन्तरूपाणि - परि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबाबदनम्
अनीयर्
परिबाबदनीयः - परिबाबदनीया
ण्वुल्
परिबाबादकः - परिबाबादिका
तुमुँन्
परिबाबदितुम्
तव्य
परिबाबदितव्यः - परिबाबदितव्या
तृच्
परिबाबदिता - परिबाबदित्री
ल्यप्
परिबाबद्य
क्तवतुँ
परिबाबदितवान् - परिबाबदितवती
क्त
परिबाबदितः - परिबाबदिता
शतृँ
परिबाबदन् - परिबाबदती
ण्यत्
परिबाबाद्यः - परिबाबाद्या
अच्
परिबाबदः - परिबाबदा
घञ्
परिबाबादः
परिबाबदा


सनादि प्रत्ययाः

उपसर्गाः