कृदन्तरूपाणि - उत् + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बाबदनम्
अनीयर्
उद्बाबदनीयः - उद्बाबदनीया
ण्वुल्
उद्बाबादकः - उद्बाबादिका
तुमुँन्
उद्बाबदितुम्
तव्य
उद्बाबदितव्यः - उद्बाबदितव्या
तृच्
उद्बाबदिता - उद्बाबदित्री
ल्यप्
उद्बाबद्य
क्तवतुँ
उद्बाबदितवान् - उद्बाबदितवती
क्त
उद्बाबदितः - उद्बाबदिता
शतृँ
उद्बाबदन् - उद्बाबदती
ण्यत्
उद्बाबाद्यः - उद्बाबाद्या
अच्
उद्बाबदः - उद्बाबदा
घञ्
उद्बाबादः
उद्बाबदा


सनादि प्रत्ययाः

उपसर्गाः