कृदन्तरूपाणि - अभि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबाबदनम्
अनीयर्
अभिबाबदनीयः - अभिबाबदनीया
ण्वुल्
अभिबाबादकः - अभिबाबादिका
तुमुँन्
अभिबाबदितुम्
तव्य
अभिबाबदितव्यः - अभिबाबदितव्या
तृच्
अभिबाबदिता - अभिबाबदित्री
ल्यप्
अभिबाबद्य
क्तवतुँ
अभिबाबदितवान् - अभिबाबदितवती
क्त
अभिबाबदितः - अभिबाबदिता
शतृँ
अभिबाबदन् - अभिबाबदती
ण्यत्
अभिबाबाद्यः - अभिबाबाद्या
अच्
अभिबाबदः - अभिबाबदा
घञ्
अभिबाबादः
अभिबाबदा


सनादि प्रत्ययाः

उपसर्गाः