कृदन्तरूपाणि - नि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबाबदनम्
अनीयर्
निबाबदनीयः - निबाबदनीया
ण्वुल्
निबाबादकः - निबाबादिका
तुमुँन्
निबाबदितुम्
तव्य
निबाबदितव्यः - निबाबदितव्या
तृच्
निबाबदिता - निबाबदित्री
ल्यप्
निबाबद्य
क्तवतुँ
निबाबदितवान् - निबाबदितवती
क्त
निबाबदितः - निबाबदिता
शतृँ
निबाबदन् - निबाबदती
ण्यत्
निबाबाद्यः - निबाबाद्या
अच्
निबाबदः - निबाबदा
घञ्
निबाबादः
निबाबदा


सनादि प्रत्ययाः

उपसर्गाः