कृदन्तरूपाणि - वि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाबदनम्
अनीयर्
विबाबदनीयः - विबाबदनीया
ण्वुल्
विबाबादकः - विबाबादिका
तुमुँन्
विबाबदितुम्
तव्य
विबाबदितव्यः - विबाबदितव्या
तृच्
विबाबदिता - विबाबदित्री
ल्यप्
विबाबद्य
क्तवतुँ
विबाबदितवान् - विबाबदितवती
क्त
विबाबदितः - विबाबदिता
शतृँ
विबाबदन् - विबाबदती
ण्यत्
विबाबाद्यः - विबाबाद्या
अच्
विबाबदः - विबाबदा
घञ्
विबाबादः
विबाबदा


सनादि प्रत्ययाः

उपसर्गाः