कृदन्तरूपाणि - अप + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबाबदनम्
अनीयर्
अपबाबदनीयः - अपबाबदनीया
ण्वुल्
अपबाबादकः - अपबाबादिका
तुमुँन्
अपबाबदितुम्
तव्य
अपबाबदितव्यः - अपबाबदितव्या
तृच्
अपबाबदिता - अपबाबदित्री
ल्यप्
अपबाबद्य
क्तवतुँ
अपबाबदितवान् - अपबाबदितवती
क्त
अपबाबदितः - अपबाबदिता
शतृँ
अपबाबदन् - अपबाबदती
ण्यत्
अपबाबाद्यः - अपबाबाद्या
अच्
अपबाबदः - अपबाबदा
घञ्
अपबाबादः
अपबाबदा


सनादि प्रत्ययाः

उपसर्गाः