कृदन्तरूपाणि - अपि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबाबदनम्
अनीयर्
अपिबाबदनीयः - अपिबाबदनीया
ण्वुल्
अपिबाबादकः - अपिबाबादिका
तुमुँन्
अपिबाबदितुम्
तव्य
अपिबाबदितव्यः - अपिबाबदितव्या
तृच्
अपिबाबदिता - अपिबाबदित्री
ल्यप्
अपिबाबद्य
क्तवतुँ
अपिबाबदितवान् - अपिबाबदितवती
क्त
अपिबाबदितः - अपिबाबदिता
शतृँ
अपिबाबदन् - अपिबाबदती
ण्यत्
अपिबाबाद्यः - अपिबाबाद्या
अच्
अपिबाबदः - अपिबाबदा
घञ्
अपिबाबादः
अपिबाबदा


सनादि प्रत्ययाः

उपसर्गाः