कृदन्तरूपाणि - अनु + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबाबदनम्
अनीयर्
अनुबाबदनीयः - अनुबाबदनीया
ण्वुल्
अनुबाबादकः - अनुबाबादिका
तुमुँन्
अनुबाबदितुम्
तव्य
अनुबाबदितव्यः - अनुबाबदितव्या
तृच्
अनुबाबदिता - अनुबाबदित्री
ल्यप्
अनुबाबद्य
क्तवतुँ
अनुबाबदितवान् - अनुबाबदितवती
क्त
अनुबाबदितः - अनुबाबदिता
शतृँ
अनुबाबदन् - अनुबाबदती
ण्यत्
अनुबाबाद्यः - अनुबाबाद्या
अच्
अनुबाबदः - अनुबाबदा
घञ्
अनुबाबादः
अनुबाबदा


सनादि प्रत्ययाः

उपसर्गाः