कृदन्तरूपाणि - प्र + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबाबदनम्
अनीयर्
प्रबाबदनीयः - प्रबाबदनीया
ण्वुल्
प्रबाबादकः - प्रबाबादिका
तुमुँन्
प्रबाबदितुम्
तव्य
प्रबाबदितव्यः - प्रबाबदितव्या
तृच्
प्रबाबदिता - प्रबाबदित्री
ल्यप्
प्रबाबद्य
क्तवतुँ
प्रबाबदितवान् - प्रबाबदितवती
क्त
प्रबाबदितः - प्रबाबदिता
शतृँ
प्रबाबदन् - प्रबाबदती
ण्यत्
प्रबाबाद्यः - प्रबाबाद्या
अच्
प्रबाबदः - प्रबाबदा
घञ्
प्रबाबादः
प्रबाबदा


सनादि प्रत्ययाः

उपसर्गाः