कृदन्तरूपाणि - अव + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबाबदनम्
अनीयर्
अवबाबदनीयः - अवबाबदनीया
ण्वुल्
अवबाबादकः - अवबाबादिका
तुमुँन्
अवबाबदितुम्
तव्य
अवबाबदितव्यः - अवबाबदितव्या
तृच्
अवबाबदिता - अवबाबदित्री
ल्यप्
अवबाबद्य
क्तवतुँ
अवबाबदितवान् - अवबाबदितवती
क्त
अवबाबदितः - अवबाबदिता
शतृँ
अवबाबदन् - अवबाबदती
ण्यत्
अवबाबाद्यः - अवबाबाद्या
अच्
अवबाबदः - अवबाबदा
घञ्
अवबाबादः
अवबाबदा


सनादि प्रत्ययाः

उपसर्गाः