कृदन्तरूपाणि - अधि + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबाबदनम्
अनीयर्
अधिबाबदनीयः - अधिबाबदनीया
ण्वुल्
अधिबाबादकः - अधिबाबादिका
तुमुँन्
अधिबाबदितुम्
तव्य
अधिबाबदितव्यः - अधिबाबदितव्या
तृच्
अधिबाबदिता - अधिबाबदित्री
ल्यप्
अधिबाबद्य
क्तवतुँ
अधिबाबदितवान् - अधिबाबदितवती
क्त
अधिबाबदितः - अधिबाबदिता
शतृँ
अधिबाबदन् - अधिबाबदती
ण्यत्
अधिबाबाद्यः - अधिबाबाद्या
अच्
अधिबाबदः - अधिबाबदा
घञ्
अधिबाबादः
अधिबाबदा


सनादि प्रत्ययाः

उपसर्गाः