कृदन्तरूपाणि - निस् + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बाबदनम्
अनीयर्
निर्बाबदनीयः - निर्बाबदनीया
ण्वुल्
निर्बाबादकः - निर्बाबादिका
तुमुँन्
निर्बाबदितुम्
तव्य
निर्बाबदितव्यः - निर्बाबदितव्या
तृच्
निर्बाबदिता - निर्बाबदित्री
ल्यप्
निर्बाबद्य
क्तवतुँ
निर्बाबदितवान् - निर्बाबदितवती
क्त
निर्बाबदितः - निर्बाबदिता
शतृँ
निर्बाबदन् - निर्बाबदती
ण्यत्
निर्बाबाद्यः - निर्बाबाद्या
अच्
निर्बाबदः - निर्बाबदा
घञ्
निर्बाबादः
निर्बाबदा


सनादि प्रत्ययाः

उपसर्गाः