कृदन्तरूपाणि - सम् + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बाबदनम् / संबाबदनम्
अनीयर्
सम्बाबदनीयः / संबाबदनीयः - सम्बाबदनीया / संबाबदनीया
ण्वुल्
सम्बाबादकः / संबाबादकः - सम्बाबादिका / संबाबादिका
तुमुँन्
सम्बाबदितुम् / संबाबदितुम्
तव्य
सम्बाबदितव्यः / संबाबदितव्यः - सम्बाबदितव्या / संबाबदितव्या
तृच्
सम्बाबदिता / संबाबदिता - सम्बाबदित्री / संबाबदित्री
ल्यप्
सम्बाबद्य / संबाबद्य
क्तवतुँ
सम्बाबदितवान् / संबाबदितवान् - सम्बाबदितवती / संबाबदितवती
क्त
सम्बाबदितः / संबाबदितः - सम्बाबदिता / संबाबदिता
शतृँ
सम्बाबदन् / संबाबदन् - सम्बाबदती / संबाबदती
ण्यत्
सम्बाबाद्यः / संबाबाद्यः - सम्बाबाद्या / संबाबाद्या
अच्
सम्बाबदः / संबाबदः - सम्बाबदा - संबाबदा
घञ्
सम्बाबादः / संबाबादः
सम्बाबदा / संबाबदा


सनादि प्रत्ययाः

उपसर्गाः