कृदन्तरूपाणि - अप + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबदनम्
अनीयर्
अपबदनीयः - अपबदनीया
ण्वुल्
अपबादकः - अपबादिका
तुमुँन्
अपबदितुम्
तव्य
अपबदितव्यः - अपबदितव्या
तृच्
अपबदिता - अपबदित्री
ल्यप्
अपबद्य
क्तवतुँ
अपबदितवान् - अपबदितवती
क्त
अपबदितः - अपबदिता
शतृँ
अपबदन् - अपबदन्ती
ण्यत्
अपबाद्यः - अपबाद्या
अच्
अपबदः - अपबदा
घञ्
अपबादः
क्तिन्
अपबत्तिः


सनादि प्रत्ययाः

उपसर्गाः