कृदन्तरूपाणि - वि + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबदनम्
अनीयर्
विबदनीयः - विबदनीया
ण्वुल्
विबादकः - विबादिका
तुमुँन्
विबदितुम्
तव्य
विबदितव्यः - विबदितव्या
तृच्
विबदिता - विबदित्री
ल्यप्
विबद्य
क्तवतुँ
विबदितवान् - विबदितवती
क्त
विबदितः - विबदिता
शतृँ
विबदन् - विबदन्ती
ण्यत्
विबाद्यः - विबाद्या
अच्
विबदः - विबदा
घञ्
विबादः
क्तिन्
विबत्तिः


सनादि प्रत्ययाः

उपसर्गाः