कृदन्तरूपाणि - सु + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबदनम्
अनीयर्
सुबदनीयः - सुबदनीया
ण्वुल्
सुबादकः - सुबादिका
तुमुँन्
सुबदितुम्
तव्य
सुबदितव्यः - सुबदितव्या
तृच्
सुबदिता - सुबदित्री
ल्यप्
सुबद्य
क्तवतुँ
सुबदितवान् - सुबदितवती
क्त
सुबदितः - सुबदिता
शतृँ
सुबदन् - सुबदन्ती
ण्यत्
सुबाद्यः - सुबाद्या
अच्
सुबदः - सुबदा
घञ्
सुबादः
क्तिन्
सुबत्तिः


सनादि प्रत्ययाः

उपसर्गाः