कृदन्तरूपाणि - उत् + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बदनम्
अनीयर्
उद्बदनीयः - उद्बदनीया
ण्वुल्
उद्बादकः - उद्बादिका
तुमुँन्
उद्बदितुम्
तव्य
उद्बदितव्यः - उद्बदितव्या
तृच्
उद्बदिता - उद्बदित्री
ल्यप्
उद्बद्य
क्तवतुँ
उद्बदितवान् - उद्बदितवती
क्त
उद्बदितः - उद्बदिता
शतृँ
उद्बदन् - उद्बदन्ती
ण्यत्
उद्बाद्यः - उद्बाद्या
अच्
उद्बदः - उद्बदा
घञ्
उद्बादः
क्तिन्
उद्बत्तिः


सनादि प्रत्ययाः

उपसर्गाः