कृदन्तरूपाणि - बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बदनम्
अनीयर्
बदनीयः - बदनीया
ण्वुल्
बादकः - बादिका
तुमुँन्
बदितुम्
तव्य
बदितव्यः - बदितव्या
तृच्
बदिता - बदित्री
क्त्वा
बदित्वा
क्तवतुँ
बदितवान् - बदितवती
क्त
बदितः - बदिता
शतृँ
बदन् - बदन्ती
ण्यत्
बाद्यः - बाद्या
अच्
बदः - बदा
घञ्
बादः
क्तिन्
बत्तिः


सनादि प्रत्ययाः

उपसर्गाः