कृदन्तरूपाणि - बद् + णिच्+सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबादयिषणम्
अनीयर्
बिबादयिषणीयः - बिबादयिषणीया
ण्वुल्
बिबादयिषकः - बिबादयिषिका
तुमुँन्
बिबादयिषितुम्
तव्य
बिबादयिषितव्यः - बिबादयिषितव्या
तृच्
बिबादयिषिता - बिबादयिषित्री
क्त्वा
बिबादयिषित्वा
क्तवतुँ
बिबादयिषितवान् - बिबादयिषितवती
क्त
बिबादयिषितः - बिबादयिषिता
शतृँ
बिबादयिषन् - बिबादयिषन्ती
शानच्
बिबादयिषमाणः - बिबादयिषमाणा
यत्
बिबादयिष्यः - बिबादयिष्या
अच्
बिबादयिषः - बिबादयिषा
घञ्
बिबादयिषः
बिबादयिषा


सनादि प्रत्ययाः

उपसर्गाः