कृदन्तरूपाणि - बद् + सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबदिषणम्
अनीयर्
बिबदिषणीयः - बिबदिषणीया
ण्वुल्
बिबदिषकः - बिबदिषिका
तुमुँन्
बिबदिषितुम्
तव्य
बिबदिषितव्यः - बिबदिषितव्या
तृच्
बिबदिषिता - बिबदिषित्री
क्त्वा
बिबदिषित्वा
क्तवतुँ
बिबदिषितवान् - बिबदिषितवती
क्त
बिबदिषितः - बिबदिषिता
शतृँ
बिबदिषन् - बिबदिषन्ती
यत्
बिबदिष्यः - बिबदिष्या
अच्
बिबदिषः - बिबदिषा
घञ्
बिबदिषः
बिबदिषा


सनादि प्रत्ययाः

उपसर्गाः