कृदन्तरूपाणि - दुस् + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बदनम्
अनीयर्
दुर्बदनीयः - दुर्बदनीया
ण्वुल्
दुर्बादकः - दुर्बादिका
तुमुँन्
दुर्बदितुम्
तव्य
दुर्बदितव्यः - दुर्बदितव्या
तृच्
दुर्बदिता - दुर्बदित्री
ल्यप्
दुर्बद्य
क्तवतुँ
दुर्बदितवान् - दुर्बदितवती
क्त
दुर्बदितः - दुर्बदिता
शतृँ
दुर्बदन् - दुर्बदन्ती
ण्यत्
दुर्बाद्यः - दुर्बाद्या
अच्
दुर्बदः - दुर्बदा
घञ्
दुर्बादः
क्तिन्
दुर्बत्तिः


सनादि प्रत्ययाः

उपसर्गाः