कृदन्तरूपाणि - सु + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचणनम्
अनीयर्
सुचणनीयः - सुचणनीया
ण्वुल्
सुचाणकः - सुचाणिका
तुमुँन्
सुचणितुम्
तव्य
सुचणितव्यः - सुचणितव्या
तृच्
सुचणिता - सुचणित्री
ल्यप्
सुचण्य
क्तवतुँ
सुचणितवान् - सुचणितवती
क्त
सुचणितः - सुचणिता
शतृँ
सुचणन् - सुचणन्ती
ण्यत्
सुचाण्यः - सुचाण्या
अच्
सुचणः - सुचणा
घञ्
सुचाणः
क्तिन्
सुचणितिः


सनादि प्रत्ययाः

उपसर्गाः