कृदन्तरूपाणि - उप + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचणनम्
अनीयर्
उपचणनीयः - उपचणनीया
ण्वुल्
उपचाणकः - उपचाणिका
तुमुँन्
उपचणितुम्
तव्य
उपचणितव्यः - उपचणितव्या
तृच्
उपचणिता - उपचणित्री
ल्यप्
उपचण्य
क्तवतुँ
उपचणितवान् - उपचणितवती
क्त
उपचणितः - उपचणिता
शतृँ
उपचणन् - उपचणन्ती
ण्यत्
उपचाण्यः - उपचाण्या
अच्
उपचणः - उपचणा
घञ्
उपचाणः
क्तिन्
उपचणितिः


सनादि प्रत्ययाः

उपसर्गाः