कृदन्तरूपाणि - नि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचणनम्
अनीयर्
निचणनीयः - निचणनीया
ण्वुल्
निचाणकः - निचाणिका
तुमुँन्
निचणितुम्
तव्य
निचणितव्यः - निचणितव्या
तृच्
निचणिता - निचणित्री
ल्यप्
निचण्य
क्तवतुँ
निचणितवान् - निचणितवती
क्त
निचणितः - निचणिता
शतृँ
निचणन् - निचणन्ती
ण्यत्
निचाण्यः - निचाण्या
अच्
निचणः - निचणा
घञ्
निचाणः
क्तिन्
निचणितिः


सनादि प्रत्ययाः

उपसर्गाः