कृदन्तरूपाणि - वि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचणनम्
अनीयर्
विचणनीयः - विचणनीया
ण्वुल्
विचाणकः - विचाणिका
तुमुँन्
विचणितुम्
तव्य
विचणितव्यः - विचणितव्या
तृच्
विचणिता - विचणित्री
ल्यप्
विचण्य
क्तवतुँ
विचणितवान् - विचणितवती
क्त
विचणितः - विचणिता
शतृँ
विचणन् - विचणन्ती
ण्यत्
विचाण्यः - विचाण्या
अच्
विचणः - विचणा
घञ्
विचाणः
क्तिन्
विचणितिः


सनादि प्रत्ययाः

उपसर्गाः