कृदन्तरूपाणि - अप + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचणनम्
अनीयर्
अपचणनीयः - अपचणनीया
ण्वुल्
अपचाणकः - अपचाणिका
तुमुँन्
अपचणितुम्
तव्य
अपचणितव्यः - अपचणितव्या
तृच्
अपचणिता - अपचणित्री
ल्यप्
अपचण्य
क्तवतुँ
अपचणितवान् - अपचणितवती
क्त
अपचणितः - अपचणिता
शतृँ
अपचणन् - अपचणन्ती
ण्यत्
अपचाण्यः - अपचाण्या
अच्
अपचणः - अपचणा
घञ्
अपचाणः
क्तिन्
अपचणितिः


सनादि प्रत्ययाः

उपसर्गाः