कृदन्तरूपाणि - परि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचणनम्
अनीयर्
परिचणनीयः - परिचणनीया
ण्वुल्
परिचाणकः - परिचाणिका
तुमुँन्
परिचणितुम्
तव्य
परिचणितव्यः - परिचणितव्या
तृच्
परिचणिता - परिचणित्री
ल्यप्
परिचण्य
क्तवतुँ
परिचणितवान् - परिचणितवती
क्त
परिचणितः - परिचणिता
शतृँ
परिचणन् - परिचणन्ती
ण्यत्
परिचाण्यः - परिचाण्या
अच्
परिचणः - परिचणा
घञ्
परिचाणः
क्तिन्
परिचणितिः


सनादि प्रत्ययाः

उपसर्गाः