कृदन्तरूपाणि - प्र + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचणनम्
अनीयर्
प्रचणनीयः - प्रचणनीया
ण्वुल्
प्रचाणकः - प्रचाणिका
तुमुँन्
प्रचणितुम्
तव्य
प्रचणितव्यः - प्रचणितव्या
तृच्
प्रचणिता - प्रचणित्री
ल्यप्
प्रचण्य
क्तवतुँ
प्रचणितवान् - प्रचणितवती
क्त
प्रचणितः - प्रचणिता
शतृँ
प्रचणन् - प्रचणन्ती
ण्यत्
प्रचाण्यः - प्रचाण्या
अच्
प्रचणः - प्रचणा
घञ्
प्रचाणः
क्तिन्
प्रचणितिः


सनादि प्रत्ययाः

उपसर्गाः