कृदन्तरूपाणि - अव + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचणनम्
अनीयर्
अवचणनीयः - अवचणनीया
ण्वुल्
अवचाणकः - अवचाणिका
तुमुँन्
अवचणितुम्
तव्य
अवचणितव्यः - अवचणितव्या
तृच्
अवचणिता - अवचणित्री
ल्यप्
अवचण्य
क्तवतुँ
अवचणितवान् - अवचणितवती
क्त
अवचणितः - अवचणिता
शतृँ
अवचणन् - अवचणन्ती
ण्यत्
अवचाण्यः - अवचाण्या
अच्
अवचणः - अवचणा
घञ्
अवचाणः
क्तिन्
अवचणितिः


सनादि प्रत्ययाः

उपसर्गाः