कृदन्तरूपाणि - अभि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचणनम्
अनीयर्
अभिचणनीयः - अभिचणनीया
ण्वुल्
अभिचाणकः - अभिचाणिका
तुमुँन्
अभिचणितुम्
तव्य
अभिचणितव्यः - अभिचणितव्या
तृच्
अभिचणिता - अभिचणित्री
ल्यप्
अभिचण्य
क्तवतुँ
अभिचणितवान् - अभिचणितवती
क्त
अभिचणितः - अभिचणिता
शतृँ
अभिचणन् - अभिचणन्ती
ण्यत्
अभिचाण्यः - अभिचाण्या
अच्
अभिचणः - अभिचणा
घञ्
अभिचाणः
क्तिन्
अभिचणितिः


सनादि प्रत्ययाः

उपसर्गाः