कृदन्तरूपाणि - प्रति + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचणनम्
अनीयर्
प्रतिचणनीयः - प्रतिचणनीया
ण्वुल्
प्रतिचाणकः - प्रतिचाणिका
तुमुँन्
प्रतिचणितुम्
तव्य
प्रतिचणितव्यः - प्रतिचणितव्या
तृच्
प्रतिचणिता - प्रतिचणित्री
ल्यप्
प्रतिचण्य
क्तवतुँ
प्रतिचणितवान् - प्रतिचणितवती
क्त
प्रतिचणितः - प्रतिचणिता
शतृँ
प्रतिचणन् - प्रतिचणन्ती
ण्यत्
प्रतिचाण्यः - प्रतिचाण्या
अच्
प्रतिचणः - प्रतिचणा
घञ्
प्रतिचाणः
क्तिन्
प्रतिचणितिः


सनादि प्रत्ययाः

उपसर्गाः