कृदन्तरूपाणि - अति + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचणनम्
अनीयर्
अतिचणनीयः - अतिचणनीया
ण्वुल्
अतिचाणकः - अतिचाणिका
तुमुँन्
अतिचणितुम्
तव्य
अतिचणितव्यः - अतिचणितव्या
तृच्
अतिचणिता - अतिचणित्री
ल्यप्
अतिचण्य
क्तवतुँ
अतिचणितवान् - अतिचणितवती
क्त
अतिचणितः - अतिचणिता
शतृँ
अतिचणन् - अतिचणन्ती
ण्यत्
अतिचाण्यः - अतिचाण्या
अच्
अतिचणः - अतिचणा
घञ्
अतिचाणः
क्तिन्
अतिचणितिः


सनादि प्रत्ययाः

उपसर्गाः