कृदन्तरूपाणि - अधि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचणनम्
अनीयर्
अधिचणनीयः - अधिचणनीया
ण्वुल्
अधिचाणकः - अधिचाणिका
तुमुँन्
अधिचणितुम्
तव्य
अधिचणितव्यः - अधिचणितव्या
तृच्
अधिचणिता - अधिचणित्री
ल्यप्
अधिचण्य
क्तवतुँ
अधिचणितवान् - अधिचणितवती
क्त
अधिचणितः - अधिचणिता
शतृँ
अधिचणन् - अधिचणन्ती
ण्यत्
अधिचाण्यः - अधिचाण्या
अच्
अधिचणः - अधिचणा
घञ्
अधिचाणः
क्तिन्
अधिचणितिः


सनादि प्रत्ययाः

उपसर्गाः