कृदन्तरूपाणि - अपि + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचणनम्
अनीयर्
अपिचणनीयः - अपिचणनीया
ण्वुल्
अपिचाणकः - अपिचाणिका
तुमुँन्
अपिचणितुम्
तव्य
अपिचणितव्यः - अपिचणितव्या
तृच्
अपिचणिता - अपिचणित्री
ल्यप्
अपिचण्य
क्तवतुँ
अपिचणितवान् - अपिचणितवती
क्त
अपिचणितः - अपिचणिता
शतृँ
अपिचणन् - अपिचणन्ती
ण्यत्
अपिचाण्यः - अपिचाण्या
अच्
अपिचणः - अपिचणा
घञ्
अपिचाणः
क्तिन्
अपिचणितिः


सनादि प्रत्ययाः

उपसर्गाः