कृदन्तरूपाणि - सम् + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चणनम् / संचणनम्
अनीयर्
सञ्चणनीयः / संचणनीयः - सञ्चणनीया / संचणनीया
ण्वुल्
सञ्चाणकः / संचाणकः - सञ्चाणिका / संचाणिका
तुमुँन्
सञ्चणितुम् / संचणितुम्
तव्य
सञ्चणितव्यः / संचणितव्यः - सञ्चणितव्या / संचणितव्या
तृच्
सञ्चणिता / संचणिता - सञ्चणित्री / संचणित्री
ल्यप्
सञ्चण्य / संचण्य
क्तवतुँ
सञ्चणितवान् / संचणितवान् - सञ्चणितवती / संचणितवती
क्त
सञ्चणितः / संचणितः - सञ्चणिता / संचणिता
शतृँ
सञ्चणन् / संचणन् - सञ्चणन्ती / संचणन्ती
ण्यत्
सञ्चाण्यः / संचाण्यः - सञ्चाण्या / संचाण्या
अच्
सञ्चणः / संचणः - सञ्चणा - संचणा
घञ्
सञ्चाणः / संचाणः
क्तिन्
सञ्चणितिः / संचणितिः


सनादि प्रत्ययाः

उपसर्गाः