कृदन्तरूपाणि - दुर् + चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चणनम्
अनीयर्
दुश्चणनीयः - दुश्चणनीया
ण्वुल्
दुश्चाणकः - दुश्चाणिका
तुमुँन्
दुश्चणितुम्
तव्य
दुश्चणितव्यः - दुश्चणितव्या
तृच्
दुश्चणिता - दुश्चणित्री
ल्यप्
दुश्चण्य
क्तवतुँ
दुश्चणितवान् - दुश्चणितवती
क्त
दुश्चणितः - दुश्चणिता
शतृँ
दुश्चणन् - दुश्चणन्ती
ण्यत्
दुश्चाण्यः - दुश्चाण्या
अच्
दुश्चणः - दुश्चणा
घञ्
दुश्चाणः
क्तिन्
दुश्चणितिः


सनादि प्रत्ययाः

उपसर्गाः