कृदन्तरूपाणि - सम् + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्वचनम्
अनीयर्
संश्वचनीयः - संश्वचनीया
ण्वुल्
संश्वाचकः - संश्वाचिका
तुमुँन्
संश्वचितुम्
तव्य
संश्वचितव्यः - संश्वचितव्या
तृच्
संश्वचिता - संश्वचित्री
ल्यप्
संश्वच्य
क्तवतुँ
संश्वचितवान् - संश्वचितवती
क्त
संश्वचितः - संश्वचिता
शानच्
संश्वचमानः - संश्वचमाना
ण्यत्
संश्वाच्यः - संश्वाच्या
अच्
संश्वचः - संश्वचा
घञ्
संश्वाचः
क्तिन्
संश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः