कृदन्तरूपाणि - प्र + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रश्वचनम्
अनीयर्
प्रश्वचनीयः - प्रश्वचनीया
ण्वुल्
प्रश्वाचकः - प्रश्वाचिका
तुमुँन्
प्रश्वचितुम्
तव्य
प्रश्वचितव्यः - प्रश्वचितव्या
तृच्
प्रश्वचिता - प्रश्वचित्री
ल्यप्
प्रश्वच्य
क्तवतुँ
प्रश्वचितवान् - प्रश्वचितवती
क्त
प्रश्वचितः - प्रश्वचिता
शानच्
प्रश्वचमानः - प्रश्वचमाना
ण्यत्
प्रश्वाच्यः - प्रश्वाच्या
अच्
प्रश्वचः - प्रश्वचा
घञ्
प्रश्वाचः
क्तिन्
प्रश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः