कृदन्तरूपाणि - दुर् + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वचनम् / दुश्श्वचनम्
अनीयर्
दुःश्वचनीयः / दुश्श्वचनीयः - दुःश्वचनीया / दुश्श्वचनीया
ण्वुल्
दुःश्वाचकः / दुश्श्वाचकः - दुःश्वाचिका / दुश्श्वाचिका
तुमुँन्
दुःश्वचितुम् / दुश्श्वचितुम्
तव्य
दुःश्वचितव्यः / दुश्श्वचितव्यः - दुःश्वचितव्या / दुश्श्वचितव्या
तृच्
दुःश्वचिता / दुश्श्वचिता - दुःश्वचित्री / दुश्श्वचित्री
ल्यप्
दुःश्वच्य / दुश्श्वच्य
क्तवतुँ
दुःश्वचितवान् / दुश्श्वचितवान् - दुःश्वचितवती / दुश्श्वचितवती
क्त
दुःश्वचितः / दुश्श्वचितः - दुःश्वचिता / दुश्श्वचिता
शानच्
दुःश्वचमानः / दुश्श्वचमानः - दुःश्वचमाना / दुश्श्वचमाना
ण्यत्
दुःश्वाच्यः / दुश्श्वाच्यः - दुःश्वाच्या / दुश्श्वाच्या
अच्
दुःश्वचः / दुश्श्वचः - दुःश्वचा - दुश्श्वचा
घञ्
दुःश्वाचः / दुश्श्वाचः
क्तिन्
दुःश्वक्तिः / दुश्श्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः