कृदन्तरूपाणि - अपि + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्वचनम्
अनीयर्
अपिश्वचनीयः - अपिश्वचनीया
ण्वुल्
अपिश्वाचकः - अपिश्वाचिका
तुमुँन्
अपिश्वचितुम्
तव्य
अपिश्वचितव्यः - अपिश्वचितव्या
तृच्
अपिश्वचिता - अपिश्वचित्री
ल्यप्
अपिश्वच्य
क्तवतुँ
अपिश्वचितवान् - अपिश्वचितवती
क्त
अपिश्वचितः - अपिश्वचिता
शानच्
अपिश्वचमानः - अपिश्वचमाना
ण्यत्
अपिश्वाच्यः - अपिश्वाच्या
अच्
अपिश्वचः - अपिश्वचा
घञ्
अपिश्वाचः
क्तिन्
अपिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः