कृदन्तरूपाणि - परि + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्वचनम्
अनीयर्
परिश्वचनीयः - परिश्वचनीया
ण्वुल्
परिश्वाचकः - परिश्वाचिका
तुमुँन्
परिश्वचितुम्
तव्य
परिश्वचितव्यः - परिश्वचितव्या
तृच्
परिश्वचिता - परिश्वचित्री
ल्यप्
परिश्वच्य
क्तवतुँ
परिश्वचितवान् - परिश्वचितवती
क्त
परिश्वचितः - परिश्वचिता
शानच्
परिश्वचमानः - परिश्वचमाना
ण्यत्
परिश्वाच्यः - परिश्वाच्या
अच्
परिश्वचः - परिश्वचा
घञ्
परिश्वाचः
क्तिन्
परिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः