कृदन्तरूपाणि - प्रति + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्वचनम्
अनीयर्
प्रतिश्वचनीयः - प्रतिश्वचनीया
ण्वुल्
प्रतिश्वाचकः - प्रतिश्वाचिका
तुमुँन्
प्रतिश्वचितुम्
तव्य
प्रतिश्वचितव्यः - प्रतिश्वचितव्या
तृच्
प्रतिश्वचिता - प्रतिश्वचित्री
ल्यप्
प्रतिश्वच्य
क्तवतुँ
प्रतिश्वचितवान् - प्रतिश्वचितवती
क्त
प्रतिश्वचितः - प्रतिश्वचिता
शानच्
प्रतिश्वचमानः - प्रतिश्वचमाना
ण्यत्
प्रतिश्वाच्यः - प्रतिश्वाच्या
अच्
प्रतिश्वचः - प्रतिश्वचा
घञ्
प्रतिश्वाचः
क्तिन्
प्रतिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः