कृदन्तरूपाणि - आङ् + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्वचनम्
अनीयर्
आश्वचनीयः - आश्वचनीया
ण्वुल्
आश्वाचकः - आश्वाचिका
तुमुँन्
आश्वचितुम्
तव्य
आश्वचितव्यः - आश्वचितव्या
तृच्
आश्वचिता - आश्वचित्री
ल्यप्
आश्वच्य
क्तवतुँ
आश्वचितवान् - आश्वचितवती
क्त
आश्वचितः - आश्वचिता
शानच्
आश्वचमानः - आश्वचमाना
ण्यत्
आश्वाच्यः - आश्वाच्या
अच्
आश्वचः - आश्वचा
घञ्
आश्वाचः
क्तिन्
आश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः