कृदन्तरूपाणि - सु + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्वचनम्
अनीयर्
सुश्वचनीयः - सुश्वचनीया
ण्वुल्
सुश्वाचकः - सुश्वाचिका
तुमुँन्
सुश्वचितुम्
तव्य
सुश्वचितव्यः - सुश्वचितव्या
तृच्
सुश्वचिता - सुश्वचित्री
ल्यप्
सुश्वच्य
क्तवतुँ
सुश्वचितवान् - सुश्वचितवती
क्त
सुश्वचितः - सुश्वचिता
शानच्
सुश्वचमानः - सुश्वचमाना
ण्यत्
सुश्वाच्यः - सुश्वाच्या
अच्
सुश्वचः - सुश्वचा
घञ्
सुश्वाचः
क्तिन्
सुश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः