कृदन्तरूपाणि - उत् + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्वचनम् / उच्श्वचनम्
अनीयर्
उच्छ्वचनीयः / उच्श्वचनीयः - उच्छ्वचनीया / उच्श्वचनीया
ण्वुल्
उच्छ्वाचकः / उच्श्वाचकः - उच्छ्वाचिका / उच्श्वाचिका
तुमुँन्
उच्छ्वचितुम् / उच्श्वचितुम्
तव्य
उच्छ्वचितव्यः / उच्श्वचितव्यः - उच्छ्वचितव्या / उच्श्वचितव्या
तृच्
उच्छ्वचिता / उच्श्वचिता - उच्छ्वचित्री / उच्श्वचित्री
ल्यप्
उच्छ्वच्य / उच्श्वच्य
क्तवतुँ
उच्छ्वचितवान् / उच्श्वचितवान् - उच्छ्वचितवती / उच्श्वचितवती
क्त
उच्छ्वचितः / उच्श्वचितः - उच्छ्वचिता / उच्श्वचिता
शानच्
उच्छ्वचमानः / उच्श्वचमानः - उच्छ्वचमाना / उच्श्वचमाना
ण्यत्
उच्छ्वाच्यः / उच्श्वाच्यः - उच्छ्वाच्या / उच्श्वाच्या
अच्
उच्छ्वचः / उच्श्वचः - उच्छ्वचा - उच्श्वचा
घञ्
उच्छ्वाचः / उच्श्वाचः
क्तिन्
उच्छ्वक्तिः / उच्श्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः