कृदन्तरूपाणि - सम् + श्वच् + यङ् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशाश्वचनम्
अनीयर्
संशाश्वचनीयः - संशाश्वचनीया
ण्वुल्
संशाश्वचकः - संशाश्वचिका
तुमुँन्
संशाश्वचितुम्
तव्य
संशाश्वचितव्यः - संशाश्वचितव्या
तृच्
संशाश्वचिता - संशाश्वचित्री
ल्यप्
संशाश्वच्य
क्तवतुँ
संशाश्वचितवान् - संशाश्वचितवती
क्त
संशाश्वचितः - संशाश्वचिता
शानच्
संशाश्वच्यमानः - संशाश्वच्यमाना
यत्
संशाश्वच्यः - संशाश्वच्या
घञ्
संशाश्वचः
संशाश्वचा


सनादि प्रत्ययाः

उपसर्गाः