कृदन्तरूपाणि - अधि + श्वच् + यङ् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाश्वचनम्
अनीयर्
अधिशाश्वचनीयः - अधिशाश्वचनीया
ण्वुल्
अधिशाश्वचकः - अधिशाश्वचिका
तुमुँन्
अधिशाश्वचितुम्
तव्य
अधिशाश्वचितव्यः - अधिशाश्वचितव्या
तृच्
अधिशाश्वचिता - अधिशाश्वचित्री
ल्यप्
अधिशाश्वच्य
क्तवतुँ
अधिशाश्वचितवान् - अधिशाश्वचितवती
क्त
अधिशाश्वचितः - अधिशाश्वचिता
शानच्
अधिशाश्वच्यमानः - अधिशाश्वच्यमाना
यत्
अधिशाश्वच्यः - अधिशाश्वच्या
घञ्
अधिशाश्वचः
अधिशाश्वचा


सनादि प्रत्ययाः

उपसर्गाः