कृदन्तरूपाणि - निर् + श्वच् + यङ् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाश्वचनम् / निश्शाश्वचनम्
अनीयर्
निःशाश्वचनीयः / निश्शाश्वचनीयः - निःशाश्वचनीया / निश्शाश्वचनीया
ण्वुल्
निःशाश्वचकः / निश्शाश्वचकः - निःशाश्वचिका / निश्शाश्वचिका
तुमुँन्
निःशाश्वचितुम् / निश्शाश्वचितुम्
तव्य
निःशाश्वचितव्यः / निश्शाश्वचितव्यः - निःशाश्वचितव्या / निश्शाश्वचितव्या
तृच्
निःशाश्वचिता / निश्शाश्वचिता - निःशाश्वचित्री / निश्शाश्वचित्री
ल्यप्
निःशाश्वच्य / निश्शाश्वच्य
क्तवतुँ
निःशाश्वचितवान् / निश्शाश्वचितवान् - निःशाश्वचितवती / निश्शाश्वचितवती
क्त
निःशाश्वचितः / निश्शाश्वचितः - निःशाश्वचिता / निश्शाश्वचिता
शानच्
निःशाश्वच्यमानः / निश्शाश्वच्यमानः - निःशाश्वच्यमाना / निश्शाश्वच्यमाना
यत्
निःशाश्वच्यः / निश्शाश्वच्यः - निःशाश्वच्या / निश्शाश्वच्या
घञ्
निःशाश्वचः / निश्शाश्वचः
निःशाश्वचा / निश्शाश्वचा


सनादि प्रत्ययाः

उपसर्गाः