कृदन्तरूपाणि - परि + श्वच् + यङ् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशाश्वचनम्
अनीयर्
परिशाश्वचनीयः - परिशाश्वचनीया
ण्वुल्
परिशाश्वचकः - परिशाश्वचिका
तुमुँन्
परिशाश्वचितुम्
तव्य
परिशाश्वचितव्यः - परिशाश्वचितव्या
तृच्
परिशाश्वचिता - परिशाश्वचित्री
ल्यप्
परिशाश्वच्य
क्तवतुँ
परिशाश्वचितवान् - परिशाश्वचितवती
क्त
परिशाश्वचितः - परिशाश्वचिता
शानच्
परिशाश्वच्यमानः - परिशाश्वच्यमाना
यत्
परिशाश्वच्यः - परिशाश्वच्या
घञ्
परिशाश्वचः
परिशाश्वचा


सनादि प्रत्ययाः

उपसर्गाः