कृदन्तरूपाणि - परि + श्वच् + णिच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्वाचनम्
अनीयर्
परिश्वाचनीयः - परिश्वाचनीया
ण्वुल्
परिश्वाचकः - परिश्वाचिका
तुमुँन्
परिश्वाचयितुम्
तव्य
परिश्वाचयितव्यः - परिश्वाचयितव्या
तृच्
परिश्वाचयिता - परिश्वाचयित्री
ल्यप्
परिश्वाच्य
क्तवतुँ
परिश्वाचितवान् - परिश्वाचितवती
क्त
परिश्वाचितः - परिश्वाचिता
शतृँ
परिश्वाचयन् - परिश्वाचयन्ती
शानच्
परिश्वाचयमानः - परिश्वाचयमाना
यत्
परिश्वाच्यः - परिश्वाच्या
अच्
परिश्वाचः - परिश्वाचा
युच्
परिश्वाचना


सनादि प्रत्ययाः

उपसर्गाः